Naam Jap : The Simplicity of Repeating the Divine
Naam Jap : Today’s world is filled with constant distractions, stress, and mental chaos and sometimes peace of mind feels like a luxury. For all these problems, we often forget that the simplest solutions already exist within our ancient wisdom. That beautiful practice is “Naam Jap” — the chanting of the divine name.
What is Naam Jap?
Naam Jap means repeatedly chanting the name of God — either loud or silently in the mind. It could be any name that you love and suits with your faith: Ram, Krishna, Shiva, Durga, Vitthal, or even a universal mantra like Om.
Naam Jap is not just about saying words — it’s about the mind and heart in devotion.
Benefits of Naam Jap
Brings mental peace and focus
Generates positive energy
Helps reduce fear, stress, and anxiety
Leads to spiritual growth
Strengthens your connection with the divine
Types of Naam Jaap :
Vaikhari Japa – chanting out loud
Upanshu Japa – whispering softly
How to Practice Naam Jap?
Choosing a time — early morning or before bedtime is ideal.
Use a japa mala to keep count and focus.
Select a mantra or name that connects with you. For example:
"Om Namah Shivaya", "Shri Ram Jai Ram Jai Jai Ram", "Hare Krishna Hare Rama", etc.
A Thought to Reflect On...
Technology has connected us to the world, but in many ways disconnected us from ourselves. The Naam Jap is all about saying a word again and again until the divine vibration of that name settles in your heart, calms your mind, and uplift your soul.
Start today. One name. One moment. One connection.
Because in the name lies the power. In the name lies the divine
Naam Jap : शिव अष्टोत्तर शत नामावलि
ॐ शिवाय नमः
ॐ महेश्वराय नमः
ॐ शंभवे नमः
ॐ पिनाकिने नमः
ॐ शशिशेखराय नमः
ॐ वामदेवाय नमः
ॐ विरूपाक्षाय नमः
ॐ कपर्दिने नमः
ॐ नीललोहिताय नमः
ॐ शंकराय नमः II 10 II
Om Shivāya Namaḥ
Om Maheśvarāya Namaḥ
Om Śambhave Namaḥ
Om Pinākine Namaḥ
Om Śaśiśekharāya Namaḥ
Om Vāmadevāya Namaḥ
Om Virūpākṣāya Namaḥ
Om Kapardine Namaḥ
Om Nīlalohitāya Namaḥ
Om Śaṅkarāya Namaḥ
ॐ शूलपाणये नमः
ॐ खट्वांगिने नमः
ॐ विष्णुवल्लभाय नमः
ॐ शिपिविष्टाय नमः
ॐ अंबिकानाथाय नमः
ॐ श्रीकंठाय नमः
ॐ भक्तवत्सलाय नमः
ॐ भवाय नमः
ॐ शर्वाय नमः
ॐ त्रिलोकेशाय नमः II 20 II
Om Śūlapāṇaye Namaḥ
Om Khaṭvāṅgine Namaḥ
Om Viṣṇuvallabhāya Namaḥ
Om Śipiviṣṭāya Namaḥ
Om Ambikānāthāya Namaḥ
Om Śrīkaṇṭhāya Namaḥ
Om Bhaktavatsalāya Namaḥ
Om Bhavāya Namaḥ
Om Śarvāya Namaḥ
Om Trilokeśāya Namaḥ
ॐ शितिकंठाय नमः
ॐ शिवाप्रियाय नमः
ॐ उग्राय नमः
ॐ कपालिने नमः
ॐ कामारये नमः
ॐ अंधकासुर सूदनाय नमः
ॐ गंगाधराय नमः
ॐ ललाटाक्षाय नमः
ॐ कालकालाय नमः
ॐ कृपानिधये नमः II 30 II
Om Śitikantāya Namaḥ
Om Śivāpriyāya Namaḥ
Om Ugrāya Namaḥ
Om Kapāline Namaḥ
Om Kāmāre Namaḥ
Om Andhakāsura Sūdanāya Namaḥ
Om Gaṅgādharāya Namaḥ
Om Lalāṭākṣāya Namaḥ
Om Kālākālāya Namaḥ
Om Kṛpānidhaye Namaḥ
ॐ भीमाय नमः
ॐ परशुहस्ताय नमः
ॐ मृगपाणये नमः
ॐ जटाधराय नमः
ॐ कैलासवासिने नमः
ॐ कवचिने नमः
ॐ कठोराय नमः
ॐ त्रिपुरांतकाय नमः
ॐ वृषांकाय नमः
ॐ वृषभारूढाय नमः II 40 II
Om Bhīmāya Namaḥ
Om Paraśuhastāya Namaḥ
Om Mṛgapāṇaye Namaḥ
Om Jaṭādhārāya Namaḥ
Om Kailāsavāsine Namaḥ
Om Kavachine Namaḥ
Om Kaṭhorāya Namaḥ
Om Tripurāntakāya Namaḥ
Om Vṛṣāṅkāya Namaḥ
Om Vṛṣabhārūḍhāya Namaḥ
ॐ भस्मोद्धूलित विग्रहाय नमः
ॐ सामप्रियाय नमः
ॐ स्वरमयाय नमः
ॐ त्रयीमूर्तये नमः
ॐ अनीश्वराय नमः
ॐ सर्वज्ञाय नमः
ॐ परमात्मने नमः
ॐ सोमसूर्याग्नि लोचनाय नमः
ॐ हविषे नमः
ॐ यज्ञमयाय नमः II 50 II
Om Bhasmoddhūlita Vigrahāya Namaḥ
Om Sāmapriyāya Namaḥ
Om Svaramayāya Namaḥ
Om Trayīmūrtaye Namaḥ
Om Anīśvarāya Namaḥ
Om Sarvajñāya Namaḥ
Om Paramātmane Namaḥ
Om Somasūryāgni Locanāya Namaḥ
Om Haviṣe Namaḥ
Om Yajñamayāya Namaḥ
ॐ सोमाय नमः
ॐ पंचवक्त्राय नमः
ॐ सदाशिवाय नमः
ॐ विश्वेश्वराय नमः
ॐ वीरभद्राय नमः
ॐ गणनाथाय नमः
ॐ प्रजापतये नमः
ॐ हिरण्यरेतसे नमः
ॐ दुर्धर्षाय नमः
ॐ गिरीशाय नमः II 60 II
Om Somāya Namaḥ
Om Pañcavaktrāya Namaḥ
Om Sadāśivāya Namaḥ
Om Viśveśvarāya Namaḥ
Om Vīrabhadrāya Namaḥ
Om Gaṇanāthāya Namaḥ
Om Prajāpataye Namaḥ
Om Hiraṇyaretase Namaḥ
Om Durdharṣāya Namaḥ
Om Girīśāya Namaḥ
ॐ गिरिशाय नमः
ॐ अनघाय नमः
ॐ भुजंग भूषणाय नमः
ॐ भर्गाय नमः
ॐ गिरिधन्वने नमः
ॐ गिरिप्रियाय नमः
ॐ कृत्तिवाससे नमः
ॐ पुरारातये नमः
ॐ भगवते नमः
ॐ प्रमथाधिपाय नमः II 70 II
Om Giriśāya Namaḥ
Om Anaghāya Namaḥ
Om Bhujanga Bhūṣaṇāya Namaḥ
Om Bhargāya Namaḥ
Om Giridhanvane Namaḥ
Om Giripriyāya Namaḥ
Om Kṛttivāsase Namaḥ
Om Purārāte Namaḥ
Om Bhagavate Namaḥ
Om Pramathādhipāya Namaḥ
ॐ मृत्युंजयाय नमः
ॐ सूक्ष्मतनवे नमः
ॐ जगद्व्यापिने नमः
ॐ जगद्गुरवे नमः
ॐ व्योमकेशाय नमः
ॐ महासेन जनकाय नमः
ॐ चारुविक्रमाय नमः
ॐ रुद्राय नमः
ॐ भूतपतये नमः
ॐ स्थाणवे नमः II 80 II
Om Mṛtyuñjayāya Namaḥ
Om Sūkṣmatanave Namaḥ
Om Jagadvyāpine Namaḥ
Om Jagadgurave Namaḥ
Om Vyomakeśāya Namaḥ
Om Mahāsena Janakāya Namaḥ
Om Cāruvikramāya Namaḥ
Om Rudrāya Namaḥ
Om Bhūtapate Namaḥ
Om Sthāṇave Namaḥ
ॐ अहिर्बुध्न्याय नमः
ॐ दिगंबराय नमः
ॐ अष्टमूर्तये नमः
ॐ अनेकात्मने नमः
ॐ सात्त्विकाय नमः
ॐ शुद्धविग्रहाय नमः
ॐ शाश्वताय नमः
ॐ खंडपरशवे नमः
ॐ अजाय नमः
ॐ पाशविमोचकाय नमः II 90 II
Om Ahirbudhnyāya Namaḥ
Om Digambarāya Namaḥ
Om Aṣṭamūrtaye Namaḥ
Om Anekātmane Namaḥ
Om Sāttvikāya Namaḥ
Om Śuddhavigrahāya Namaḥ
Om Śāśvatāya Namaḥ
Om Khaṇḍaparaśave Namaḥ
Om Ajāya Namaḥ
Om Pāśavimocakāya Namaḥ
ॐ मृडाय नमः
ॐ पशुपतये नमः
ॐ देवाय नमः
ॐ महादेवाय नमः
ॐ अव्ययाय नमः
ॐ हरये नमः
ॐ पूषदंतभिदे नमः
ॐ अव्यग्राय नमः
ॐ दक्षाध्वरहराय नमः
ॐ हराय नमः II 100 II
Om Mṛḍāya Namaḥ
Om Paśupataye Namaḥ
Om Devāya Namaḥ
Om Mahādevāya Namaḥ
Om Avyayāya Namaḥ
Om Haraye Namaḥ
Om Pūṣadantabhide Namaḥ
Om Avyagrāya Namaḥ
Om Dakṣādhvaraharāya Namaḥ
Om Harāya Namaḥ
ॐ भगनेत्रभिदे नमः
ॐ अव्यक्ताय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपादे नमः
ॐ अपवर्गप्रदाय नमः
ॐ अनंताय नमः
ॐ तारकाय नमः
ॐ परमेश्वराय नमः II 108 II
Om Bhaganetrabhide Namaḥ
Om Avyaktāya Namaḥ
Om Sahasrākṣāya Namaḥ
Om Sahasrapāde Namaḥ
Om Apavargapradāya Namaḥ
Om Anantāya Namaḥ
Om Tārakāya Namaḥ
Om Parameśvarāya Namaḥ
Naam Jap : इति श्रीशिवाष्टोत्तरशतनामावलिः समाप्ता II
ॐ कपिला नमः
ॐ गौतमी नमः
ॐ सुरभी नमः
ॐ गौमती नमः
ॐ नंदनी नमः
ॐ श्यामा नमः
ॐ वैष्णवी नमः
ॐ मंगला नमः
ॐ सर्वदेव वासिनी नमः
ॐ महादेवी नमः
Om Kapilāya Namaḥ
Om Gautamī Namaḥ
Om Surabhaye Namaḥ
Om Gaumatī Namaḥ
Om Nandanī Namaḥ
Om Śyāmāya Namaḥ
Om Vaiṣṇavī Namaḥ
Om Maṅgalāya Namaḥ
Om Sarvadeva Vāsinī Namaḥ
Om Mahādevī Namaḥ
ॐ सिंधु अवतरणी नमः
ॐ सरस्वती नमः
ॐ त्रिवेणी नमः
ॐ लक्ष्मी नमः
ॐ गौरी नमः
ॐ वैदेही नमः
ॐ अन्नपूर्णा नमः
ॐ कौशल्या नमः
ॐ देवकी नमः
ॐ गोपालिनी नमः
Om Sindhu Avataraṇī Namaḥ
Om Sarasvatī Namaḥ
Om Triveṇī Namaḥ
Om Lakṣmī Namaḥ
Om Gaurī Namaḥ
Om Vaidehī Namaḥ
Om Annapūrṇā Namaḥ
Om Kauśalyā Namaḥ
Om Devakī Namaḥ
Om Gopālinī Namaḥ
ॐ कामधेनु नमः
ॐ आदिति नमः
ॐ माहेश्वरी नमः
ॐ गोदावरी नमः
ॐ जगदम्बा नमः
ॐ वैजयंती नमः
ॐ रेवती नमः
ॐ सती नमः
ॐ भारती नमः
ॐ त्रिविद्या नमः
Om Kāmadhenave Namaḥ
Om Āditaye Namaḥ
Om Māheśvaryai Namaḥ
Om Godāvarī Namaḥ
Om Jagadambāyai Namaḥ
Om Vaijayantyai Namaḥ
Om Revatyai Namaḥ
Om Satīyai Namaḥ
Om Bhāratyai Namaḥ
Om Trividyāyai Namaḥ
ॐ गंगा नमः
ॐ यमुना नमः
ॐ कृष्णा नमः
ॐ राधा नमः
ॐ मोक्षदा नमः
ॐ उतरा नमः
ॐ अवधा नमः
ॐ ब्रजेश्वरी नमः
ॐ गोपेश्वरी नमः
ॐ कल्याणी नमः
Om Gaṅgāyai Namaḥ
Om Yamunāyai Namaḥ
Om Kṛṣṇāyai Namaḥ
Om Rādhāyai Namaḥ
Om Mokṣadāyai Namaḥ
Om Uttarāyai Namaḥ
Om Avadhāyai Namaḥ
Om Brajeśvaryai Namaḥ
Om Gopeśvaryai Namaḥ
Om Kalyāṇyai Namaḥ
ॐ करुणा नमः
ॐ विजया नमः
ॐ ज्ञानेश्वरी नमः
ॐ कालिंदी नमः
ॐ प्रकृति नमः
ॐ अरुंधति नमः
ॐ वृंदा नमः
ॐ गिरिजा नमः
ॐ मनोहरिणी नमः
ॐ संध्या नमः
Om Karuṇāyai Namaḥ
Om Vijayāyai Namaḥ
Om Jñāneśvaryai Namaḥ
Om Kālindīyai Namaḥ
Om Prakṛtyai Namaḥ
Om Arundhatyai Namaḥ
Om Vṛndāyai Namaḥ
Om Girijāyai Namaḥ
Om Manohariṇyai Namaḥ
Om Sandhyāyai Namaḥ
ॐ ललिता नमः
ॐ रश्मि नमः
ॐ ज्वाला नमः
ॐ तुलसी नमः
ॐ मल्लिका नमः
ॐ कमला नमः
ॐ योगेश्वरी नमः
ॐ नारायणी नमः
ॐ शिवा नमः
ॐ गीता नमः
Om Lalitāyai Namaḥ
Om Raśmaye Namaḥ
Om Jvālāyai Namaḥ
Om Tulasīyai Namaḥ
Om Mallikāyai Namaḥ
Om Kamalāyai Namaḥ
Om Yogeśvaryai Namaḥ
Om Nārāyaṇyai Namaḥ
Om Śivāyai Namaḥ
Om Gītāyai Namaḥ
ॐ नवनीता नमः
ॐ अमृता नमः
ॐ स्वाहा नमः
ॐ धनंजया नमः
ॐ ओंकारेश्वरी नमः
ॐ सिद्धेश्वरी नमः
ॐ निधि नमः
ॐ ऋद्धिश्वरी नमः
ॐ रोहिणी नमः
ॐ दुर्गा नमः
Om Navanītāyai Namaḥ
Om Amṛtāyai Namaḥ
Om Svāhāyai Namaḥ
Om Dhanañjayāyai Namaḥ
Om Oṁkāreśvaryai Namaḥ
Om Siddheśvaryai Namaḥ
Om Nidhaye Namaḥ
Om Ṛddhiśvaryai Namaḥ
Om Rohiṇyai Namaḥ
Om Durgāyai Namaḥ
ॐ दूर्वा नमः
ॐ शुभमा नमः
ॐ रमा नमः
ॐ मोहनेश्वरी नमः
ॐ पवित्रा नमः
ॐ शताक्षी नमः
ॐ परिक्रमा नमः
ॐ पितरेश्वरी नमः
ॐ हरसिद्धि नमः
ॐ मणि नमः
Om Dūrvāyai Namaḥ
Om Śubhamāyai Namaḥ
Om Ramāyai Namaḥ
Om Mohaneśvaryai Namaḥ
Om Pavitrāyai Namaḥ
Om Śatākṣyai Namaḥ
Om Parikramāyai Namaḥ
Om Pitareśvaryai Namaḥ
Om Harasiddhaye Namaḥ
Om Maṇaye Namaḥ
ॐ अंजना नमः
ॐ धरणी नमः
ॐ विंध्या नमः
ॐ नवधा नमः
ॐ वारुणी नमः
ॐ सुवर्णा नमः
ॐ रजता नमः
ॐ यशस्विनी नमः
ॐ देवेश्वरी नमः
ॐ ऋषभा नमः
Om Añjanāyai Namaḥ
Om Dharaṇyai Namaḥ
Om Vindhyāyai Namaḥ
Om Navadhāyai Namaḥ
Om Vāruṇyai Namaḥ
Om Suvarṇāyai Namaḥ
Om Rajatāyai Namaḥ
Om Yaśasvinīyai Namaḥ
Om Deveśvaryai Namaḥ
Om Ṛṣabhāyai Namaḥ
ॐ पावनी नमः
ॐ सुप्रभा नमः
ॐ वागेश्वरी नमः
ॐ मनसा नमः
ॐ शाण्डिली नमः
ॐ वेणी नमः
ॐ गरुडा नमः
ॐ त्रिकुटा नमः
ॐ औषधा नमः
ॐ कालांगी नमः
Om Pāvanīyai Namaḥ
Om Suprabhāyai Namaḥ
Om Vāgeśvaryai Namaḥ
Om Mansasāyai Namaḥ
Om Śāṇḍilyāyai Namaḥ
Om Veṇīyai Namaḥ
Om Garuḍāyai Namaḥ
Om Trikuṭāyai Namaḥ
Om Auṣadhāyai Namaḥ
Om Kālāṅgīyai Namaḥi
ॐ शीतला नमः
ॐ गायत्री नमः
ॐ कश्यपा नमः
ॐ कृतिका नमः
ॐ पूर्णा नमः
ॐ तृप्ता नमः
ॐ भक्ति नमः
ॐ त्वरिता नमः
Om Śītalāyai Namaḥ
Om Gāyatrīyai Namaḥ
Om Kaśyapāyai Namaḥ
Om Kṛttikāyai Namaḥ
Om Pūrnāyai Namaḥ
Om Tṛptāyai Namaḥ
Om Bhaktyai Namaḥ
Om Tvaritāyai Namaḥ