Welcome to Yugantar Life

Naam Jap

Naam Jap

Naam Jap : The Simplicity of Repeating the Divine

Naam Jap : Today’s world is filled with constant distractions, stress, and mental chaos and sometimes peace of mind feels like a luxury. For all these problems, we often forget that the simplest solutions already exist within our ancient wisdom. That beautiful practice is “Naam Jap” — the chanting of the divine name.

What is Naam Jap?

Naam Jap means repeatedly chanting the name of God — either loud or silently in the mind. It could be any name that you love and suits with your faith: Ram, Krishna, Shiva, Durga, Vitthal, or even a universal mantra like Om.

Naam Jap is not just about saying words — it’s about the mind and heart in devotion.

Benefits of Naam Jap

Brings mental peace and focus
Generates positive energy
Helps reduce fear, stress, and anxiety
Leads to spiritual growth
Strengthens your connection with the divine

Types of Naam Jaap :

Vaikhari Japa – chanting out loud

Upanshu Japa – whispering softly

How to Practice Naam Jap?

Choosing a time — early morning or before bedtime is ideal.
Use a japa mala to keep count and focus.

Select a mantra or name that connects with you. For example:

"Om Namah Shivaya", "Shri Ram Jai Ram Jai Jai Ram", "Hare Krishna Hare Rama", etc.

A Thought to Reflect On...

Technology has connected us to the world, but in many ways disconnected us from ourselves. The Naam Jap is all about saying a word again and again until the divine vibration of that name settles in your heart, calms your mind, and uplift your soul.

Start today. One name. One moment. One connection.
Because in the name lies the power. In the name lies the divine

Naam Jap : शिव अष्टोत्तर शत नामावलि

ॐ शिवाय नमः
ॐ महेश्वराय नमः
ॐ शंभवे नमः
ॐ पिनाकिने नमः
ॐ शशिशेखराय नमः
ॐ वामदेवाय नमः
ॐ विरूपाक्षाय नमः
ॐ कपर्दिने नमः
ॐ नीललोहिताय नमः
ॐ शंकराय नमः II 10 II

Om Shivāya Namaḥ
 Om Maheśvarāya Namaḥ
 Om Śambhave Namaḥ
 Om Pinākine Namaḥ
 Om Śaśiśekharāya Namaḥ
 Om Vāmadevāya Namaḥ
 Om Virūpākṣāya Namaḥ
 Om Kapardine Namaḥ
 Om Nīlalohitāya Namaḥ
 Om Śaṅkarāya Namaḥ

ॐ शूलपाणये नमः
ॐ खट्वांगिने नमः
ॐ विष्णुवल्लभाय नमः
ॐ शिपिविष्टाय नमः
ॐ अंबिकानाथाय नमः
ॐ श्रीकंठाय नमः
ॐ भक्तवत्सलाय नमः
ॐ भवाय नमः
ॐ शर्वाय नमः
ॐ त्रिलोकेशाय नमः II 20 II

Om Śūlapāṇaye Namaḥ
Om Khaṭvāṅgine Namaḥ
Om Viṣṇuvallabhāya Namaḥ
Om Śipiviṣṭāya Namaḥ
Om Ambikānāthāya Namaḥ
Om Śrīkaṇṭhāya Namaḥ
Om Bhaktavatsalāya Namaḥ
Om Bhavāya Namaḥ
Om Śarvāya Namaḥ
Om Trilokeśāya Namaḥ

ॐ शितिकंठाय नमः
ॐ शिवाप्रियाय नमः
ॐ उग्राय नमः
ॐ कपालिने नमः
ॐ कामारये नमः
ॐ अंधकासुर सूदनाय नमः
ॐ गंगाधराय नमः
ॐ ललाटाक्षाय नमः
ॐ कालकालाय नमः
ॐ कृपानिधये नमः II 30 II

Om Śitikantāya Namaḥ
Om Śivāpriyāya Namaḥ
Om Ugrāya Namaḥ
Om Kapāline Namaḥ
Om Kāmāre Namaḥ
Om Andhakāsura Sūdanāya Namaḥ
Om Gaṅgādharāya Namaḥ
Om Lalāṭākṣāya Namaḥ
Om Kālākālāya Namaḥ
Om Kṛpānidhaye Namaḥ

ॐ भीमाय नमः
ॐ परशुहस्ताय नमः
ॐ मृगपाणये नमः
ॐ जटाधराय नमः
ॐ कैलासवासिने नमः
ॐ कवचिने नमः
ॐ कठोराय नमः
ॐ त्रिपुरांतकाय नमः
ॐ वृषांकाय नमः
ॐ वृषभारूढाय नमः II 40 II

Om Bhīmāya Namaḥ
Om Paraśuhastāya Namaḥ
Om Mṛgapāṇaye Namaḥ
Om Jaṭādhārāya Namaḥ
Om Kailāsavāsine Namaḥ
Om Kavachine Namaḥ
Om Kaṭhorāya Namaḥ
Om Tripurāntakāya Namaḥ
Om Vṛṣāṅkāya Namaḥ
Om Vṛṣabhārūḍhāya Namaḥ

ॐ भस्मोद्धूलित विग्रहाय नमः
ॐ सामप्रियाय नमः
ॐ स्वरमयाय नमः
ॐ त्रयीमूर्तये नमः
ॐ अनीश्वराय नमः
ॐ सर्वज्ञाय नमः
ॐ परमात्मने नमः
ॐ सोमसूर्याग्नि लोचनाय नमः
ॐ हविषे नमः
ॐ यज्ञमयाय नमः II 50 II

Om Bhasmoddhūlita Vigrahāya Namaḥ
Om Sāmapriyāya Namaḥ
Om Svaramayāya Namaḥ
Om Trayīmūrtaye Namaḥ
Om Anīśvarāya Namaḥ
Om Sarvajñāya Namaḥ
Om Paramātmane Namaḥ
Om Somasūryāgni Locanāya Namaḥ
Om Haviṣe Namaḥ
Om Yajñamayāya Namaḥ

ॐ सोमाय नमः
ॐ पंचवक्त्राय नमः
ॐ सदाशिवाय नमः
ॐ विश्वेश्वराय नमः
ॐ वीरभद्राय नमः
ॐ गणनाथाय नमः
ॐ प्रजापतये नमः
ॐ हिरण्यरेतसे नमः
ॐ दुर्धर्षाय नमः
ॐ गिरीशाय नमः II 60 II

Om Somāya Namaḥ
Om Pañcavaktrāya Namaḥ
Om Sadāśivāya Namaḥ
Om Viśveśvarāya Namaḥ
Om Vīrabhadrāya Namaḥ
Om Gaṇanāthāya Namaḥ
Om Prajāpataye Namaḥ
Om Hiraṇyaretase Namaḥ
Om Durdharṣāya Namaḥ
Om Girīśāya Namaḥ

ॐ गिरिशाय नमः
ॐ अनघाय नमः
ॐ भुजंग भूषणाय नमः
ॐ भर्गाय नमः
ॐ गिरिधन्वने नमः
ॐ गिरिप्रियाय नमः
ॐ कृत्तिवाससे नमः
ॐ पुरारातये नमः
ॐ भगवते नमः
ॐ प्रमथाधिपाय नमः II 70 II


Om Giriśāya Namaḥ
Om Anaghāya Namaḥ
Om Bhujanga Bhūṣaṇāya Namaḥ
Om Bhargāya Namaḥ
Om Giridhanvane Namaḥ
Om Giripriyāya Namaḥ
Om Kṛttivāsase Namaḥ
Om Purārāte Namaḥ
Om Bhagavate Namaḥ
Om Pramathādhipāya Namaḥ

ॐ मृत्युंजयाय नमः
ॐ सूक्ष्मतनवे नमः
ॐ जगद्व्यापिने नमः
ॐ जगद्गुरवे नमः
ॐ व्योमकेशाय नमः
ॐ महासेन जनकाय नमः
ॐ चारुविक्रमाय नमः
ॐ रुद्राय नमः
ॐ भूतपतये नमः
ॐ स्थाणवे नमः II 80 II

Om Mṛtyuñjayāya Namaḥ
Om Sūkṣmatanave Namaḥ
Om Jagadvyāpine Namaḥ
Om Jagadgurave Namaḥ
Om Vyomakeśāya Namaḥ
Om Mahāsena Janakāya Namaḥ
Om Cāruvikramāya Namaḥ
Om Rudrāya Namaḥ
Om Bhūtapate Namaḥ
Om Sthāṇave Namaḥ

ॐ अहिर्बुध्न्याय नमः
ॐ दिगंबराय नमः
ॐ अष्टमूर्तये नमः
ॐ अनेकात्मने नमः
ॐ सात्त्विकाय नमः
ॐ शुद्धविग्रहाय नमः
ॐ शाश्वताय नमः
ॐ खंडपरशवे नमः
ॐ अजाय नमः
ॐ पाशविमोचकाय नमः II 90 II


Om Ahirbudhnyāya Namaḥ
Om Digambarāya Namaḥ
Om Aṣṭamūrtaye Namaḥ
Om Anekātmane Namaḥ
Om Sāttvikāya Namaḥ
Om Śuddhavigrahāya Namaḥ
Om Śāśvatāya Namaḥ
Om Khaṇḍaparaśave Namaḥ
Om Ajāya Namaḥ
Om Pāśavimocakāya Namaḥ

ॐ मृडाय नमः
ॐ पशुपतये नमः
ॐ देवाय नमः
ॐ महादेवाय नमः
ॐ अव्ययाय नमः
ॐ हरये नमः
ॐ पूषदंतभिदे नमः
ॐ अव्यग्राय नमः
ॐ दक्षाध्वरहराय नमः
ॐ हराय नमः II 100 II

Om Mṛḍāya Namaḥ
Om Paśupataye Namaḥ
Om Devāya Namaḥ
Om Mahādevāya Namaḥ
Om Avyayāya Namaḥ
Om Haraye Namaḥ
Om Pūṣadantabhide Namaḥ
Om Avyagrāya Namaḥ
Om Dakṣādhvaraharāya Namaḥ
Om Harāya Namaḥ
ॐ भगनेत्रभिदे नमः
ॐ अव्यक्ताय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपादे नमः
ॐ अपवर्गप्रदाय नमः
ॐ अनंताय नमः
ॐ तारकाय नमः
ॐ परमेश्वराय नमः II 108 II

Om Bhaganetrabhide Namaḥ
Om Avyaktāya Namaḥ
Om Sahasrākṣāya Namaḥ
Om Sahasrapāde Namaḥ
Om Apavargapradāya Namaḥ
Om Anantāya Namaḥ
Om Tārakāya Namaḥ
Om Parameśvarāya Namaḥ

Naam Jap : इति श्रीशिवाष्टोत्तरशतनामावलिः समाप्ता II

ॐ कपिला नमः
 ॐ गौतमी नमः
 ॐ सुरभी नमः
 ॐ गौमती नमः
 ॐ नंदनी नमः
 ॐ श्यामा नमः
 ॐ वैष्णवी नमः
 ॐ मंगला नमः
 ॐ सर्वदेव वासिनी नमः
 ॐ महादेवी नमः

Om Kapilāya Namaḥ
 Om Gautamī Namaḥ
 Om Surabhaye Namaḥ
 Om Gaumatī Namaḥ
 Om Nandanī Namaḥ
 Om Śyāmāya Namaḥ
 Om Vaiṣṇavī Namaḥ
 Om Maṅgalāya Namaḥ
 Om Sarvadeva Vāsinī Namaḥ
 Om Mahādevī Namaḥ


ॐ सिंधु अवतरणी नमः
 ॐ सरस्वती नमः
 ॐ त्रिवेणी नमः
 ॐ लक्ष्मी नमः
 ॐ गौरी नमः
 ॐ वैदेही नमः
 ॐ अन्नपूर्णा नमः
 ॐ कौशल्या नमः
 ॐ देवकी नमः
 ॐ गोपालिनी नमः

Om Sindhu Avataraṇī Namaḥ
 Om Sarasvatī Namaḥ
 Om Triveṇī Namaḥ
 Om Lakṣmī Namaḥ
 Om Gaurī Namaḥ
 Om Vaidehī Namaḥ
 Om Annapūrṇā Namaḥ
 Om Kauśalyā Namaḥ
 Om Devakī Namaḥ
 Om Gopālinī Namaḥ


ॐ कामधेनु नमः
 ॐ आदिति नमः
 ॐ माहेश्वरी नमः
 ॐ गोदावरी नमः
 ॐ जगदम्बा नमः
 ॐ वैजयंती नमः
 ॐ रेवती नमः
 ॐ सती नमः
 ॐ भारती नमः
 ॐ त्रिविद्या नमः

Om Kāmadhenave Namaḥ
 Om Āditaye Namaḥ
 Om Māheśvaryai Namaḥ
 Om Godāvarī Namaḥ
 Om Jagadambāyai Namaḥ
 Om Vaijayantyai Namaḥ
 Om Revatyai Namaḥ
 Om Satīyai Namaḥ
 Om Bhāratyai Namaḥ
 Om Trividyāyai Namaḥ


ॐ गंगा नमः
 ॐ यमुना नमः
 ॐ कृष्णा नमः
 ॐ राधा नमः
 ॐ मोक्षदा नमः
 ॐ उतरा नमः
 ॐ अवधा नमः
 ॐ ब्रजेश्वरी नमः
 ॐ गोपेश्वरी नमः
 ॐ कल्याणी नमः

Om Gaṅgāyai Namaḥ
 Om Yamunāyai Namaḥ
 Om Kṛṣṇāyai Namaḥ
 Om Rādhāyai Namaḥ
 Om Mokṣadāyai Namaḥ
 Om Uttarāyai Namaḥ
 Om Avadhāyai Namaḥ
 Om Brajeśvaryai Namaḥ
 Om Gopeśvaryai Namaḥ
 Om Kalyāṇyai Namaḥ


ॐ करुणा नमः
 ॐ विजया नमः
 ॐ ज्ञानेश्वरी नमः
 ॐ कालिंदी नमः
 ॐ प्रकृति नमः
 ॐ अरुंधति नमः
 ॐ वृंदा नमः
 ॐ गिरिजा नमः
 ॐ मनोहरिणी नमः
 ॐ संध्या नमः

Om Karuṇāyai Namaḥ
 Om Vijayāyai Namaḥ
 Om Jñāneśvaryai Namaḥ
 Om Kālindīyai Namaḥ
 Om Prakṛtyai Namaḥ
 Om Arundhatyai Namaḥ
 Om Vṛndāyai Namaḥ
 Om Girijāyai Namaḥ
 Om Manohariṇyai Namaḥ
 Om Sandhyāyai Namaḥ


ॐ ललिता नमः
 ॐ रश्मि नमः
 ॐ ज्वाला नमः
 ॐ तुलसी नमः
 ॐ मल्लिका नमः
 ॐ कमला नमः
 ॐ योगेश्वरी नमः
 ॐ नारायणी नमः
 ॐ शिवा नमः
 ॐ गीता नमः

Om Lalitāyai Namaḥ
 Om Raśmaye Namaḥ
 Om Jvālāyai Namaḥ
 Om Tulasīyai Namaḥ
 Om Mallikāyai Namaḥ
 Om Kamalāyai Namaḥ
 Om Yogeśvaryai Namaḥ
 Om Nārāyaṇyai Namaḥ
 Om Śivāyai Namaḥ
 Om Gītāyai Namaḥ


ॐ नवनीता नमः
 ॐ अमृता नमः
 ॐ स्वाहा नमः
 ॐ धनंजया नमः
 ॐ ओंकारेश्वरी नमः
 ॐ सिद्धेश्वरी नमः
 ॐ निधि नमः
 ॐ ऋद्धिश्वरी नमः
 ॐ रोहिणी नमः
 ॐ दुर्गा नमः

Om Navanītāyai Namaḥ
 Om Amṛtāyai Namaḥ
 Om Svāhāyai Namaḥ
 Om Dhanañjayāyai Namaḥ
 Om Oṁkāreśvaryai Namaḥ
 Om Siddheśvaryai Namaḥ
 Om Nidhaye Namaḥ
 Om Ṛddhiśvaryai Namaḥ
 Om Rohiṇyai Namaḥ
 Om Durgāyai Namaḥ


ॐ दूर्वा नमः
 ॐ शुभमा नमः
 ॐ रमा नमः
 ॐ मोहनेश्वरी नमः
 ॐ पवित्रा नमः
 ॐ शताक्षी नमः
 ॐ परिक्रमा नमः
 ॐ पितरेश्वरी नमः
 ॐ हरसिद्धि नमः
 ॐ मणि नमः

Om Dūrvāyai Namaḥ
 Om Śubhamāyai Namaḥ
 Om Ramāyai Namaḥ
 Om Mohaneśvaryai Namaḥ
 Om Pavitrāyai Namaḥ
 Om Śatākṣyai Namaḥ
 Om Parikramāyai Namaḥ
 Om Pitareśvaryai Namaḥ
 Om Harasiddhaye Namaḥ
 Om Maṇaye Namaḥ


ॐ अंजना नमः
 ॐ धरणी नमः
 ॐ विंध्या नमः
 ॐ नवधा नमः
 ॐ वारुणी नमः
 ॐ सुवर्णा नमः
 ॐ रजता नमः
 ॐ यशस्विनी नमः
 ॐ देवेश्वरी नमः
 ॐ ऋषभा नमः

Om Añjanāyai Namaḥ
 Om Dharaṇyai Namaḥ
 Om Vindhyāyai Namaḥ
 Om Navadhāyai Namaḥ
 Om Vāruṇyai Namaḥ
 Om Suvarṇāyai Namaḥ
 Om Rajatāyai Namaḥ
 Om Yaśasvinīyai Namaḥ
 Om Deveśvaryai Namaḥ
 Om Ṛṣabhāyai Namaḥ

ॐ पावनी नमः
 ॐ सुप्रभा नमः
 ॐ वागेश्वरी नमः
 ॐ मनसा नमः
 ॐ शाण्डिली नमः
 ॐ वेणी नमः
 ॐ गरुडा नमः
 ॐ त्रिकुटा नमः
 ॐ औषधा नमः
 ॐ कालांगी नमः

Om Pāvanīyai Namaḥ
 Om Suprabhāyai Namaḥ
 Om Vāgeśvaryai Namaḥ
 Om Mansasāyai Namaḥ
 Om Śāṇḍilyāyai Namaḥ
 Om Veṇīyai Namaḥ
 Om Garuḍāyai Namaḥ
 Om Trikuṭāyai Namaḥ
 Om Auṣadhāyai Namaḥ
 Om Kālāṅgīyai Namaḥi


ॐ शीतला नमः
 ॐ गायत्री नमः
 ॐ कश्यपा नमः
 ॐ कृतिका नमः
 ॐ पूर्णा नमः
 ॐ तृप्ता नमः
 ॐ भक्ति नमः
 ॐ त्वरिता नमः

Om Śītalāyai Namaḥ
 Om Gāyatrīyai Namaḥ
 Om Kaśyapāyai Namaḥ
 Om Kṛttikāyai Namaḥ
 Om Pūrnāyai Namaḥ
 Om Tṛptāyai Namaḥ
 Om Bhaktyai Namaḥ
 Om Tvaritāyai Namaḥ

You may Like:

Article

Videos